The Way of Wisdom from The Bhagavad Gītā

ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते | सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते || 62|| dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: | स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 63|| krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ | smṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyati || When a person constantly thinks about objects, attachment for those objects arises. From attachment [...]